A 161-1 Dakṣiṇāmūrtikalpa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 161/1
Title: Dakṣiṇāmūrtikalpa
Dimensions: 25 x 10 cm x 23 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1853
Remarks:
Reel No. A 161-1 Inventory No. 15863
Title Dakṣiṇāmūrtikalpa
Author Suṃdarācārya
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.0 x 10.0 cm
Folios 23
Lines per Folio 8
Foliation figures in lower right hand margin of the verso
Scribe Ambāji bhāṭa
Place of Deposit NAK
Accession No. 4/1853
Manuscript Features
After the colophon, incompleted *Dakṣiṇāmūrttistotra is available.
śrīdakṣiṇāmūrttaye namaḥ
viśvaṃ darppaṇanāma nagarī tulyaṃ nijāntargataṃ
(paśvaṃ) nātmani māyayā bahir ivodbhūtaṃ yathā nidrayā
yas sākṣāt kurute prabodhasamaye svātmānam evādvayaṃ
tasmai śrīgurumūrttaye nama idaṃ śrīdakṣṇāmūrttaye ||
...
sarvātmatvamahāvibhūtisahitaṃ syād īśvaratvaṃ svata (!)
siddhaṃ punaraṣṭadhā pariṇataṃ caiśvaryam avyāhataṃ ||
Excerpts
Beginning
śrīgaṇeśāya nama (!) ||
dakṣi(2)ṇāmūrttaye namaḥ ||
[[bhrūmadhye dvi[da]le padme dvibhuja (!) śrīguruṃ tataḥ
jñānamudrālasad bāhūṃ (!) virāsanagataṃ (!) smaret ]]
guruṃ gaṇeśaṃ durgāṃ ca kṣetrapālaṃ sarasvatīṃ ||
praṇamya dakṣi(2)ṇāmūrtti (!) vakṣye ta[[n maṃ]]travaibhavaṃ || 1 ||
brāhme mūrtta (!) utthāya śuciḥ prāyatamānasaḥ (!) ||
sahsrare (!) śiraḥpadme śrīguruṃ parame(3)śvaraṃ ||
sahasrādityasaṃkāśaṃ dhyātvā natvā prapūjayet ||
pacopācārai (!) saṃpūjya mūlavidyāṃ(4) vibha[[va]]yet (!) || (fol. 1v1–4)
End
a⟪‥⟫[[śru]]taṃ vedaśāstrādi vyācaṣṭe nātra saṃśayaḥ
svahaste jalam ādāya prā(8)taḥkāle tu sādhakaḥ ||
pañcāśadvāram arddha (!) vā tad ardha (!) vābhimaṃtrayet ||
tajjalaṃ prāśaye (!) nityaṃ ṣaṇmāsān sādhakottamaḥ |
mahāvā(9)gmī bhavet satyaṃ gaṃgāstoya (!) pravāhavat |
iti prayogaprakāraḥ |
daivatāni kati saṃti no vano
naiva tāni manaso matāni naḥ |
⟨dī⟩(1)dīīkṣitaṃ jaḍadhiyām anugrahe
dakṣiṇābhimukham eva daivataṃ || (fol. 23v7–24r1)
Colophon
iti śrīsuṃdarācāryaviracite sakalāgamaśāstrārthasaṃgrahe śrī(2)dakṣiṇāmurttikalpa (!) samāptaḥ ||
hariḥ oṃ śubham astu paridhāvidhā (!) nāma saṃvatsare bhādrapadamāso (!) kṛṣṇapaṃcamyā (!) aṃvājibhāṭena śrīdakṣiṇāmurttikalpaṃ likhitaṃ viśveśvarārpaṇam astu ❁ || (fol. 24r1–3)
Microfilm Details
Reel No. A 161/1
Date of Filming 12-10-1971
Exposures 26
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 10-04-2007
Bibliography